Original

किंचित्प्राणैश्च पुरुषैर्हतैश्चान्यैः सहस्रशः ।बहुना च गजाश्वेन भूरभूद्भीमदर्शना ॥ ११३ ॥

Segmented

किंचित् प्राणैः च पुरुषैः हतैः च अन्यैः सहस्रशः बहुना च गज-अश्वेन भूः अभूद् भीम-दर्शना

Analysis

Word Lemma Parse
किंचित् कश्चित् pos=n,g=n,c=2,n=s
प्राणैः प्राण pos=n,g=m,c=3,n=p
pos=i
पुरुषैः पुरुष pos=n,g=m,c=3,n=p
हतैः हन् pos=va,g=m,c=3,n=p,f=part
pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
सहस्रशः सहस्रशस् pos=i
बहुना बहु pos=a,g=m,c=3,n=s
pos=i
गज गज pos=n,comp=y
अश्वेन अश्व pos=n,g=m,c=3,n=s
भूः भू pos=n,g=f,c=1,n=s
अभूद् भू pos=v,p=3,n=s,l=lun
भीम भीम pos=a,comp=y
दर्शना दर्शन pos=n,g=f,c=1,n=s