Original

एवं विचरतस्तस्य निघ्नतः सुबहून्नरान् ।तमसा रजनी घोरा बभौ दारुणदर्शना ॥ ११२ ॥

Segmented

एवम् विचः तस्य निघ्नतः सु बहून् नरान् तमसा रजनी घोरा बभौ दारुण-दर्शना

Analysis

Word Lemma Parse
एवम् एवम् pos=i
विचः विचर् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
निघ्नतः निहन् pos=va,g=m,c=6,n=s,f=part
सु सु pos=i
बहून् बहु pos=a,g=m,c=2,n=p
नरान् नर pos=n,g=m,c=2,n=p
तमसा तमस् pos=n,g=n,c=3,n=s
रजनी रजनी pos=n,g=f,c=1,n=s
घोरा घोर pos=a,g=f,c=1,n=s
बभौ भा pos=v,p=3,n=s,l=lit
दारुण दारुण pos=a,comp=y
दर्शना दर्शन pos=n,g=f,c=1,n=s