Original

पृष्ठच्छिन्नाञ्शिरश्छिन्नान्पार्श्वच्छिन्नांस्तथापरान् ।समासाद्याकरोद्द्रौणिः कांश्चिच्चापि पराङ्मुखान् ॥ ११० ॥

Segmented

पृष्ठ-छिन्नान् शिरः-छिन्नान् पार्श्व-छिन्नान् तथा अपरान् समासाद्य अकरोत् द्रौणिः कांश्चिद् च अपि पराङ्मुखान्

Analysis

Word Lemma Parse
पृष्ठ पृष्ठ pos=n,comp=y
छिन्नान् छिद् pos=va,g=m,c=2,n=p,f=part
शिरः शिरस् pos=n,comp=y
छिन्नान् छिद् pos=va,g=m,c=2,n=p,f=part
पार्श्व पार्श्व pos=n,comp=y
छिन्नान् छिद् pos=va,g=m,c=2,n=p,f=part
तथा तथा pos=i
अपरान् अपर pos=n,g=m,c=2,n=p
समासाद्य समासादय् pos=vi
अकरोत् कृ pos=v,p=3,n=s,l=lan
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
कांश्चिद् कश्चित् pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
पराङ्मुखान् पराङ्मुख pos=a,g=m,c=2,n=p