Original

ते तु कृत्वा महत्कर्म श्रान्ताश्च बलवद्रणे ।प्रसुप्ता वै सुविश्वस्ताः स्वसैन्यपरिवारिताः ॥ ११ ॥

Segmented

ते तु कृत्वा महत् कर्म श्रान्ताः च बलवद् रणे प्रसुप्ता वै सु विश्वस्ताः स्व-सैन्य-परिवारिताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
कृत्वा कृ pos=vi
महत् महत् pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
श्रान्ताः श्रम् pos=va,g=m,c=1,n=p,f=part
pos=i
बलवद् बलवत् pos=a,g=n,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
प्रसुप्ता प्रस्वप् pos=va,g=m,c=1,n=p,f=part
वै वै pos=i
सु सु pos=i
विश्वस्ताः विश्वस् pos=va,g=m,c=1,n=p,f=part
स्व स्व pos=a,comp=y
सैन्य सैन्य pos=n,comp=y
परिवारिताः परिवारय् pos=va,g=m,c=1,n=p,f=part