Original

सायुधान्साङ्गदान्बाहून्निचकर्त शिरांसि च ।हस्तिहस्तोपमानूरून्हस्तान्पादांश्च भारत ॥ १०९ ॥

Segmented

स आयुधान् स अङ्गदान् बाहून् निचकर्त शिरांसि च हस्ति-हस्त-उपमान् ऊरून् हस्तान् पादान् च भारत

Analysis

Word Lemma Parse
pos=i
आयुधान् आयुध pos=n,g=m,c=2,n=p
pos=i
अङ्गदान् अङ्गद pos=n,g=m,c=2,n=p
बाहून् बाहु pos=n,g=m,c=2,n=p
निचकर्त निकृत् pos=v,p=3,n=s,l=lit
शिरांसि शिरस् pos=n,g=n,c=2,n=p
pos=i
हस्ति हस्तिन् pos=n,comp=y
हस्त हस्त pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p
ऊरून् ऊरु pos=n,g=m,c=2,n=p
हस्तान् हस्त pos=n,g=m,c=2,n=p
पादान् पाद pos=n,g=m,c=2,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s