Original

विनदद्भिर्भृशायस्तैर्नराश्वद्विरदोत्तमैः ।पतितैरभवत्कीर्णा मेदिनी भरतर्षभ ॥ १०७ ॥

Segmented

विनदद्भिः भृश-आयस्तैः नर-अश्व-द्विरद-उत्तमैः पतितैः अभवत् कीर्णा मेदिनी भरत-ऋषभ

Analysis

Word Lemma Parse
विनदद्भिः विनद् pos=va,g=m,c=3,n=p,f=part
भृश भृश pos=a,comp=y
आयस्तैः आयस् pos=va,g=m,c=3,n=p,f=part
नर नर pos=n,comp=y
अश्व अश्व pos=n,comp=y
द्विरद द्विरद pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p
पतितैः पत् pos=va,g=m,c=3,n=p,f=part
अभवत् भू pos=v,p=3,n=s,l=lan
कीर्णा कृ pos=va,g=f,c=1,n=s,f=part
मेदिनी मेदिनी pos=n,g=f,c=1,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s