Original

कांश्चिद्योधान्स खड्गेन मध्ये संछिद्य वीर्यवान् ।अपातयद्द्रोणसुतः संरब्धस्तिलकाण्डवत् ॥ १०६ ॥

Segmented

कांश्चिद् योधान् स खड्गेन मध्ये संछिद्य वीर्यवान् अपातयद् द्रोण-सुतः संरब्धः तिल-काण्ड-वत्

Analysis

Word Lemma Parse
कांश्चिद् कश्चित् pos=n,g=m,c=2,n=p
योधान् योध pos=n,g=m,c=2,n=p
pos=i
खड्गेन खड्ग pos=n,g=m,c=3,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
संछिद्य संछिद् pos=vi
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
अपातयद् पातय् pos=v,p=3,n=s,l=lan
द्रोण द्रोण pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
संरब्धः संरभ् pos=va,g=m,c=1,n=s,f=part
तिल तिल pos=n,comp=y
काण्ड काण्ड pos=n,comp=y
वत् वत् pos=i