Original

कांश्चिदापततो वीरानपरांश्च प्रधावतः ।व्ययोजयत खड्गेन प्राणैर्द्विजवरो नरान् ॥ १०५ ॥

Segmented

कांश्चिद् आपततो वीरान् अपरान् च प्रधावतः व्ययोजयत खड्गेन प्राणैः द्विज-वरः नरान्

Analysis

Word Lemma Parse
कांश्चिद् कश्चित् pos=n,g=m,c=2,n=p
आपततो आपत् pos=va,g=m,c=2,n=p,f=part
वीरान् वीर pos=n,g=m,c=2,n=p
अपरान् अपर pos=n,g=m,c=2,n=p
pos=i
प्रधावतः प्रधाव् pos=va,g=m,c=2,n=p,f=part
व्ययोजयत वियोजय् pos=v,p=3,n=s,l=lan
खड्गेन खड्ग pos=n,g=m,c=3,n=s
प्राणैः प्राण pos=n,g=m,c=3,n=p
द्विज द्विज pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
नरान् नर pos=n,g=m,c=2,n=p