Original

ततः प्रकाशे शिबिरे खड्गेन पितृनन्दनः ।अश्वत्थामा महाराज व्यचरत्कृतहस्तवत् ॥ १०४ ॥

Segmented

ततः प्रकाशे शिबिरे खड्गेन पितृ-नन्दनः अश्वत्थामा महा-राज व्यचरत् कृतहस्त-वत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रकाशे प्रकाश pos=a,g=n,c=7,n=s
शिबिरे शिबिर pos=n,g=n,c=7,n=s
खड्गेन खड्ग pos=n,g=m,c=3,n=s
पितृ पितृ pos=n,comp=y
नन्दनः नन्दन pos=a,g=m,c=1,n=s
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
व्यचरत् विचर् pos=v,p=3,n=s,l=lan
कृतहस्त कृतहस्त pos=a,comp=y
वत् वत् pos=i