Original

भूयश्चैव चिकीर्षन्तौ द्रोणपुत्रस्य तौ प्रियम् ।त्रिषु देशेषु ददतुः शिबिरस्य हुताशनम् ॥ १०३ ॥

Segmented

भूयस् च एव चिकीर्षन्तौ द्रोणपुत्रस्य तौ प्रियम् त्रिषु देशेषु ददतुः शिबिरस्य हुताशनम्

Analysis

Word Lemma Parse
भूयस् भूयस् pos=i
pos=i
एव एव pos=i
चिकीर्षन्तौ चिकीर्ष् pos=va,g=m,c=1,n=d,f=part
द्रोणपुत्रस्य द्रोणपुत्र pos=n,g=m,c=6,n=s
तौ तद् pos=n,g=m,c=1,n=d
प्रियम् प्रिय pos=a,g=n,c=2,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
देशेषु देश pos=n,g=m,c=7,n=p
ददतुः दा pos=v,p=3,n=d,l=lit
शिबिरस्य शिबिर pos=n,g=n,c=6,n=s
हुताशनम् हुताशन pos=n,g=m,c=2,n=s