Original

नामुच्यत तयोः कश्चिन्निष्क्रान्तः शिबिराद्बहिः ।कृपस्य च महाराज हार्दिक्यस्य च दुर्मतेः ॥ १०२ ॥

Segmented

न अमुच्यत तयोः कश्चिद् निष्क्रान्तः शिबिराद् बहिः कृपस्य च महा-राज हार्दिक्यस्य च दुर्मतेः

Analysis

Word Lemma Parse
pos=i
अमुच्यत मुच् pos=v,p=3,n=s,l=lan
तयोः तद् pos=n,g=m,c=6,n=d
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
निष्क्रान्तः निष्क्रम् pos=va,g=m,c=1,n=s,f=part
शिबिराद् शिबिर pos=n,g=n,c=5,n=s
बहिः बहिस् pos=i
कृपस्य कृप pos=n,g=m,c=6,n=s
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
हार्दिक्यस्य हार्दिक्य pos=n,g=m,c=6,n=s
pos=i
दुर्मतेः दुर्मति pos=a,g=m,c=6,n=s