Original

विशस्त्रयन्त्रकवचान्मुक्तकेशान्कृताञ्जलीन् ।वेपमानान्क्षितौ भीतान्नैव कांश्चिदमुञ्चताम् ॥ १०१ ॥

Segmented

विशस्त्र-यन्त्र-कवचान् मुक्तकेशान् कृताञ्जलीन् वेपमानान् क्षितौ भीतान् न एव कांश्चिद् अमुञ्चताम्

Analysis

Word Lemma Parse
विशस्त्र विशस्त्र pos=a,comp=y
यन्त्र यन्त्र pos=n,comp=y
कवचान् कवच pos=n,g=m,c=2,n=p
मुक्तकेशान् मुक्तकेश pos=a,g=m,c=2,n=p
कृताञ्जलीन् कृताञ्जलि pos=a,g=m,c=2,n=p
वेपमानान् विप् pos=va,g=m,c=2,n=p,f=part
क्षितौ क्षिति pos=n,g=f,c=7,n=s
भीतान् भी pos=va,g=m,c=2,n=p,f=part
pos=i
एव एव pos=i
कांश्चिद् कश्चित् pos=n,g=m,c=2,n=p
अमुञ्चताम् मुच् pos=v,p=3,n=d,l=lan