Original

तांस्तु निष्पततस्त्रस्ताञ्शिबिराञ्जीवितैषिणः ।कृतवर्मा कृपश्चैव द्वारदेशे निजघ्नतुः ॥ १०० ॥

Segmented

तान् तु निष्पत् त्रस्तान् जीवित-एषिन् कृतवर्मा कृपः च एव द्वार-देशे निजघ्नतुः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
निष्पत् निष्पत् pos=va,g=m,c=2,n=p,f=part
त्रस्तान् त्रस् pos=va,g=m,c=2,n=p,f=part
जीवित जीवित pos=n,comp=y
एषिन् एषिन् pos=a,g=m,c=2,n=p
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
द्वार द्वार pos=n,comp=y
देशे देश pos=n,g=m,c=7,n=s
निजघ्नतुः निहन् pos=v,p=3,n=d,l=lit