Original

स प्रविश्य महाबाहुरुद्देशज्ञश्च तस्य ह ।धृष्टद्युम्नस्य निलयं शनकैरभ्युपागमत् ॥ १० ॥

Segmented

स प्रविश्य महा-बाहुः उद्देश-ज्ञः च तस्य ह धृष्टद्युम्नस्य निलयम् शनकैः अभ्युपागमत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
प्रविश्य प्रविश् pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
उद्देश उद्देश pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
धृष्टद्युम्नस्य धृष्टद्युम्न pos=n,g=m,c=6,n=s
निलयम् निलय pos=n,g=m,c=2,n=s
शनकैः शनकैस् pos=i
अभ्युपागमत् अभ्युपगम् pos=v,p=3,n=s,l=lun