Original

धृतराष्ट्र उवाच ।तथा प्रयाते शिबिरं द्रोणपुत्रे महारथे ।कच्चित्कृपश्च भोजश्च भयार्तौ न न्यवर्तताम् ॥ १ ॥

Segmented

धृतराष्ट्र उवाच तथा प्रयाते शिबिरम् द्रोणपुत्रे महा-रथे कच्चित् कृपः च भोजः च भय-आर्तौ न न्यवर्तताम्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
प्रयाते प्रया pos=va,g=m,c=7,n=s,f=part
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
द्रोणपुत्रे द्रोणपुत्र pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
रथे रथ pos=n,g=m,c=7,n=s
कच्चित् कच्चित् pos=i
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
भोजः भोज pos=n,g=m,c=1,n=s
pos=i
भय भय pos=n,comp=y
आर्तौ आर्त pos=a,g=m,c=1,n=d
pos=i
न्यवर्तताम् निवृत् pos=v,p=3,n=d,l=lan