Original

तस्यास्यान्नासिकाभ्यां च श्रवणाभ्यां च सर्वशः ।तेभ्यश्चाक्षिसहस्रेभ्यः प्रादुरासन्महार्चिषः ॥ ८ ॥

Segmented

तस्य आस्यात् नासिकाभ्याम् च श्रवणाभ्याम् च सर्वशः तेभ्यः च अक्षि-सहस्रेभ्यः प्रादुरासन् महा-अर्चिषः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
आस्यात् आस्य pos=n,g=n,c=5,n=s
नासिकाभ्याम् नासिका pos=n,g=f,c=5,n=d
pos=i
श्रवणाभ्याम् श्रवण pos=n,g=n,c=5,n=d
pos=i
सर्वशः सर्वशस् pos=i
तेभ्यः तद् pos=n,g=n,c=5,n=p
pos=i
अक्षि अक्षि pos=n,comp=y
सहस्रेभ्यः सहस्र pos=n,g=n,c=5,n=p
प्रादुरासन् प्रादुरस् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
अर्चिषः अर्चिस् pos=n,g=f,c=1,n=p