Original

नैव तस्य वपुः शक्यं प्रवक्तुं वेष एव वा ।सर्वथा तु तदालक्ष्य स्फुटेयुरपि पर्वताः ॥ ७ ॥

Segmented

न एव तस्य वपुः शक्यम् प्रवक्तुम् वेष एव वा सर्वथा तु तद् आलक्ष्य स्फुटेयुः अपि पर्वताः

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
तस्य तद् pos=n,g=m,c=6,n=s
वपुः वपुस् pos=n,g=n,c=1,n=s
शक्यम् शक् pos=va,g=n,c=1,n=s,f=krtya
प्रवक्तुम् प्रवच् pos=vi
वेष वेष pos=n,g=m,c=1,n=s
एव एव pos=i
वा वा pos=i
सर्वथा सर्वथा pos=i
तु तु pos=i
तद् तद् pos=n,g=n,c=2,n=s
आलक्ष्य आलक्षय् pos=vi
स्फुटेयुः स्फुट् pos=v,p=3,n=p,l=vidhilin
अपि अपि pos=i
पर्वताः पर्वत pos=n,g=m,c=1,n=p