Original

बाहुभिः स्वायतैः पीनैर्नानाप्रहरणोद्यतैः ।बद्धाङ्गदमहासर्पं ज्वालामालाकुलाननम् ॥ ५ ॥

Segmented

बाहुभिः सु आयतैः पीनैः नाना प्रहरण-उद्यतैः बद्ध-अङ्गद-महा-सर्पम् ज्वाला-माला-आकुल-आननम्

Analysis

Word Lemma Parse
बाहुभिः बाहु pos=n,g=m,c=3,n=p
सु सु pos=i
आयतैः आयम् pos=va,g=m,c=3,n=p,f=part
पीनैः पीन pos=a,g=m,c=3,n=p
नाना नाना pos=i
प्रहरण प्रहरण pos=n,comp=y
उद्यतैः उद्यम् pos=va,g=m,c=3,n=p,f=part
बद्ध बन्ध् pos=va,comp=y,f=part
अङ्गद अङ्गद pos=n,comp=y
महा महत् pos=a,comp=y
सर्पम् सर्प pos=n,g=m,c=2,n=s
ज्वाला ज्वाला pos=n,comp=y
माला माला pos=n,comp=y
आकुल आकुल pos=a,comp=y
आननम् आनन pos=n,g=m,c=2,n=s