Original

वसानं चर्म वैयाघ्रं महारुधिरविस्रवम् ।कृष्णाजिनोत्तरासङ्गं नागयज्ञोपवीतिनम् ॥ ४ ॥

Segmented

वसानम् चर्म वैयाघ्रम् महा-रुधिर-विस्रवम् कृष्ण-अजिन-उत्तरासङ्गम् नाग-यज्ञ-उपवीतिनम्

Analysis

Word Lemma Parse
वसानम् वस् pos=va,g=m,c=2,n=s,f=part
चर्म चर्मन् pos=n,g=n,c=2,n=s
वैयाघ्रम् वैयाघ्र pos=a,g=n,c=2,n=s
महा महत् pos=a,comp=y
रुधिर रुधिर pos=n,comp=y
विस्रवम् विस्रव pos=n,g=n,c=2,n=s
कृष्ण कृष्ण pos=a,comp=y
अजिन अजिन pos=n,comp=y
उत्तरासङ्गम् उत्तरासङ्ग pos=n,g=m,c=2,n=s
नाग नाग pos=n,comp=y
यज्ञ यज्ञ pos=n,comp=y
उपवीतिनम् उपवीतिन् pos=a,g=m,c=2,n=s