Original

स हि देवोऽत्यगाद्देवांस्तपसा विक्रमेण च ।तस्माच्छरणमभ्येष्ये गिरिशं शूलपाणिनम् ॥ ३४ ॥

Segmented

स हि देवो ऽत्यगाद् देवान् तपसा विक्रमेण च तस्मात् शरणम् अभ्येष्ये गिरिशम् शूलपाणिनम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
देवो देव pos=n,g=m,c=1,n=s
ऽत्यगाद् अतिगा pos=v,p=3,n=s,l=lun
देवान् देव pos=n,g=m,c=2,n=p
तपसा तपस् pos=n,g=n,c=3,n=s
विक्रमेण विक्रम pos=n,g=m,c=3,n=s
pos=i
तस्मात् तस्मात् pos=i
शरणम् शरण pos=n,g=n,c=2,n=s
अभ्येष्ये अभी pos=v,p=1,n=s,l=lrt
गिरिशम् गिरिश pos=n,g=m,c=2,n=s
शूलपाणिनम् शूलपाणिन् pos=n,g=m,c=2,n=s