Original

तदिदं दैवविहितं मम संख्ये निवर्तनम् ।नान्यत्र दैवादुद्यन्तुमिह शक्यं कथंचन ॥ ३१ ॥

Segmented

तद् इदम् दैव-विहितम् मम संख्ये निवर्तनम् न अन्यत्र दैवाद् उद्यन्तुम् इह शक्यम् कथंचन

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
दैव दैव pos=n,comp=y
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
निवर्तनम् निवर्तन pos=n,g=n,c=1,n=s
pos=i
अन्यत्र अन्यत्र pos=i
दैवाद् दैव pos=n,g=n,c=5,n=s
उद्यन्तुम् उद्यम् pos=vi
इह इह pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
कथंचन कथंचन pos=i