Original

ध्रुवं येयमधर्मे मे प्रवृत्ता कलुषा मतिः ।तस्याः फलमिदं घोरं प्रतिघाताय दृश्यते ॥ ३० ॥

Segmented

ध्रुवम् या इयम् अधर्मे मे प्रवृत्ता कलुषा मतिः तस्याः फलम् इदम् घोरम् प्रतिघाताय दृश्यते

Analysis

Word Lemma Parse
ध्रुवम् ध्रुवम् pos=i
या यद् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
अधर्मे अधर्म pos=n,g=m,c=7,n=s
मे मद् pos=n,g=,c=6,n=s
प्रवृत्ता प्रवृत् pos=va,g=f,c=1,n=s,f=part
कलुषा कलुष pos=a,g=f,c=1,n=s
मतिः मति pos=n,g=f,c=1,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
फलम् फल pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
प्रतिघाताय प्रतिघात pos=n,g=m,c=4,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat