Original

तत्र भूतं महाकायं चन्द्रार्कसदृशद्युतिम् ।सोऽपश्यद्द्वारमावृत्य तिष्ठन्तं लोमहर्षणम् ॥ ३ ॥

Segmented

तत्र भूतम् महा-कायम् चन्द्र-अर्क-सदृश-द्युतिम् सो ऽपश्यद् द्वारम् आवृत्य तिष्ठन्तम् लोम-हर्षणम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
भूतम् भूत pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
कायम् काय pos=n,g=m,c=2,n=s
चन्द्र चन्द्र pos=n,comp=y
अर्क अर्क pos=n,comp=y
सदृश सदृश pos=a,comp=y
द्युतिम् द्युति pos=n,g=m,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽपश्यद् पश् pos=v,p=3,n=s,l=lan
द्वारम् द्वार pos=n,g=n,c=2,n=s
आवृत्य आवृ pos=vi
तिष्ठन्तम् स्था pos=va,g=m,c=2,n=s,f=part
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=m,c=2,n=s