Original

इदं च सुमहद्भूतं दैवदण्डमिवोद्यतम् ।न चैतदभिजानामि चिन्तयन्नपि सर्वथा ॥ २९ ॥

Segmented

इदम् च सु महत् भूतम् दैव-दण्डम् इव उद्यतम् न च एतत् अभिजानामि चिन्तयन्न् अपि सर्वथा

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
pos=i
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
भूतम् भूत pos=n,g=n,c=2,n=s
दैव दैव pos=n,comp=y
दण्डम् दण्ड pos=n,g=m,c=2,n=s
इव इव pos=i
उद्यतम् उद्यम् pos=va,g=m,c=2,n=s,f=part
pos=i
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
अभिजानामि अभिज्ञा pos=v,p=1,n=s,l=lat
चिन्तयन्न् चिन्तय् pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
सर्वथा सर्वथा pos=i