Original

प्रतिघातं ह्यविज्ञातं प्रवदन्ति मनीषिणः ।यदारभ्य क्रियां कांचिद्भयादिह निवर्तते ॥ २७ ॥

Segmented

प्रतिघातम् हि अ विज्ञातम् प्रवदन्ति मनीषिणः यद् आरभ्य क्रियाम् कांचिद् भयाद् इह निवर्तते

Analysis

Word Lemma Parse
प्रतिघातम् प्रतिघात pos=n,g=m,c=2,n=s
हि हि pos=i
pos=i
विज्ञातम् विज्ञा pos=va,g=m,c=2,n=s,f=part
प्रवदन्ति प्रवद् pos=v,p=3,n=p,l=lat
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p
यद् यत् pos=i
आरभ्य आरभ् pos=vi
क्रियाम् क्रिया pos=n,g=f,c=2,n=s
कांचिद् कश्चित् pos=n,g=f,c=2,n=s
भयाद् भय pos=n,g=n,c=5,n=s
इह इह pos=i
निवर्तते निवृत् pos=v,p=3,n=s,l=lat