Original

मानुषं कुर्वतः कर्म यदि दैवान्न सिध्यति ।स पथः प्रच्युतो धर्म्याद्विपदं प्रतिपद्यते ॥ २६ ॥

Segmented

मानुषम् कुर्वतः कर्म यदि दैवतः न सिध्यति स पथः प्रच्युतो धर्म्याद् विपदम् प्रतिपद्यते

Analysis

Word Lemma Parse
मानुषम् मानुष pos=a,g=n,c=2,n=s
कुर्वतः कृ pos=va,g=m,c=6,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=2,n=s
यदि यदि pos=i
दैवतः दैव pos=n,g=n,c=5,n=s
pos=i
सिध्यति सिध् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
पथः पथिन् pos=n,g=,c=5,n=s
प्रच्युतो प्रच्यु pos=va,g=m,c=1,n=s,f=part
धर्म्याद् धर्म्य pos=a,g=m,c=5,n=s
विपदम् विपद् pos=n,g=f,c=2,n=s
प्रतिपद्यते प्रतिपद् pos=v,p=3,n=s,l=lat