Original

अशक्यं चैव कः कर्तुं शक्तः शक्तिबलादिह ।न हि दैवाद्गरीयो वै मानुषं कर्म कथ्यते ॥ २५ ॥

Segmented

अशक्यम् च एव कः कर्तुम् शक्तः शक्ति-बलात् इह न हि दैवाद् गरीयो वै मानुषम् कर्म कथ्यते

Analysis

Word Lemma Parse
अशक्यम् अशक्य pos=a,g=n,c=2,n=s
pos=i
एव एव pos=i
कः pos=n,g=m,c=1,n=s
कर्तुम् कृ pos=vi
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
शक्ति शक्ति pos=n,comp=y
बलात् बल pos=n,g=n,c=5,n=s
इह इह pos=i
pos=i
हि हि pos=i
दैवाद् दैव pos=n,g=n,c=5,n=s
गरीयो गरीयस् pos=a,g=n,c=1,n=s
वै वै pos=i
मानुषम् मानुष pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
कथ्यते कथय् pos=v,p=3,n=s,l=lat