Original

सोऽहमुत्क्रम्य पन्थानं शास्त्रदृष्टं सनातनम् ।अमार्गेणैवमारभ्य घोरामापदमागतः ॥ २३ ॥

Segmented

सो ऽहम् उत्क्रम्य पन्थानम् शास्त्र-दृष्टम् सनातनम् अमार्गेन एवम् आरभ्य घोराम् आपदम् आगतः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
उत्क्रम्य उत्क्रम् pos=vi
पन्थानम् पथिन् pos=n,g=,c=2,n=s
शास्त्र शास्त्र pos=n,comp=y
दृष्टम् दृश् pos=va,g=m,c=2,n=s,f=part
सनातनम् सनातन pos=a,g=m,c=2,n=s
अमार्गेन अमार्ग pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
आरभ्य आरभ् pos=vi
घोराम् घोर pos=a,g=f,c=2,n=s
आपदम् आपद् pos=n,g=f,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part