Original

मत्तोन्मत्तप्रमत्तेषु न शस्त्राण्युपधारयेत् ।इत्येवं गुरुभिः पूर्वमुपदिष्टं नृणां सदा ॥ २२ ॥

Segmented

मत्त-उन्मत्त-प्रमत्तेषु न शस्त्राणि उपधारयेत् इति एवम् गुरुभिः पूर्वम् उपदिष्टम् नृणाम् सदा

Analysis

Word Lemma Parse
मत्त मद् pos=va,comp=y,f=part
उन्मत्त उन्मद् pos=va,comp=y,f=part
प्रमत्तेषु प्रमद् pos=va,g=m,c=7,n=p,f=part
pos=i
शस्त्राणि शस्त्र pos=n,g=n,c=2,n=p
उपधारयेत् उपधारय् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
एवम् एवम् pos=i
गुरुभिः गुरु pos=n,g=m,c=3,n=p
पूर्वम् पूर्वम् pos=i
उपदिष्टम् उपदिश् pos=va,g=n,c=1,n=s,f=part
नृणाम् नृ pos=n,g=,c=6,n=p
सदा सदा pos=i