Original

गोब्राह्मणनृपस्त्रीषु सख्युर्मातुर्गुरोस्तथा ।वृद्धबालजडान्धेषु सुप्तभीतोत्थितेषु च ॥ २१ ॥

Segmented

गो ब्राह्मण-नृप-स्त्रीषु सख्युः मातुः गुरोः तथा वृद्ध-बाल-जड-अन्धेषु सुप्त-भीत-उत्थितेषु च

Analysis

Word Lemma Parse
गो गो pos=i
ब्राह्मण ब्राह्मण pos=n,comp=y
नृप नृप pos=n,comp=y
स्त्रीषु स्त्री pos=n,g=f,c=7,n=p
सख्युः सखि pos=n,g=,c=6,n=s
मातुः मातृ pos=n,g=f,c=6,n=s
गुरोः गुरु pos=n,g=m,c=6,n=s
तथा तथा pos=i
वृद्ध वृद्ध pos=a,comp=y
बाल बाल pos=a,comp=y
जड जड pos=a,comp=y
अन्धेषु अन्ध pos=a,g=m,c=7,n=p
सुप्त स्वप् pos=va,comp=y,f=part
भीत भी pos=va,comp=y,f=part
उत्थितेषु उत्था pos=va,g=m,c=7,n=p,f=part
pos=i