Original

शास्त्रदृष्टानवध्यान्यः समतीत्य जिघांसति ।स पथः प्रच्युतो धर्म्यात्कुपथं प्रतिपद्यते ॥ २० ॥

Segmented

शास्त्र-दृष्टान् अवध्यान् यः समतीत्य जिघांसति स पथः प्रच्युतो धर्म्यात् कुपथम् प्रतिपद्यते

Analysis

Word Lemma Parse
शास्त्र शास्त्र pos=n,comp=y
दृष्टान् दृश् pos=va,g=m,c=2,n=p,f=part
अवध्यान् अवध्य pos=a,g=m,c=2,n=p
यः यद् pos=n,g=m,c=1,n=s
समतीत्य समती pos=vi
जिघांसति जिघांस् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
पथः पथिन् pos=n,g=,c=5,n=s
प्रच्युतो प्रच्यु pos=va,g=m,c=1,n=s,f=part
धर्म्यात् धर्म्य pos=a,g=m,c=5,n=s
कुपथम् कुपथ pos=n,g=m,c=2,n=s
प्रतिपद्यते प्रतिपद् pos=v,p=3,n=s,l=lat