Original

संजय उवाच ।कृतवर्माणमामन्त्र्य कृपं च स महारथम् ।द्रौणिर्मन्युपरीतात्मा शिबिरद्वारमासदत् ॥ २ ॥

Segmented

संजय उवाच कृतवर्माणम् आमन्त्र्य कृपम् च स महा-रथम् द्रौणिः मन्यु-परीत-आत्मा शिबिर-द्वारम् आसदत्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कृतवर्माणम् कृतवर्मन् pos=n,g=m,c=2,n=s
आमन्त्र्य आमन्त्रय् pos=vi
कृपम् कृप pos=n,g=m,c=2,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
मन्यु मन्यु pos=n,comp=y
परीत परी pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
शिबिर शिबिर pos=n,comp=y
द्वारम् द्वार pos=n,g=n,c=2,n=s
आसदत् आसद् pos=v,p=3,n=s,l=lun