Original

ब्रुवतामप्रियं पथ्यं सुहृदां न शृणोति यः ।स शोचत्यापदं प्राप्य यथाहमतिवर्त्य तौ ॥ १९ ॥

Segmented

ब्रुवताम् अप्रियम् पथ्यम् सुहृदाम् न शृणोति यः स शोचति आपदम् प्राप्य यथा अहम् अतिवर्त्य तौ

Analysis

Word Lemma Parse
ब्रुवताम् ब्रू pos=va,g=m,c=6,n=p,f=part
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
पथ्यम् पथ्य pos=a,g=n,c=2,n=s
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
pos=i
शृणोति श्रु pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
शोचति शुच् pos=v,p=3,n=s,l=lat
आपदम् आपद् pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
यथा यथा pos=i
अहम् मद् pos=n,g=,c=1,n=s
अतिवर्त्य अतिवर्तय् pos=vi
तौ तद् pos=n,g=m,c=2,n=d