Original

तदद्भुततमं दृष्ट्वा द्रोणपुत्रो निरायुधः ।अब्रवीदभिसंतप्तः कृपवाक्यमनुस्मरन् ॥ १८ ॥

Segmented

तद् अद्भुततमम् दृष्ट्वा द्रोणपुत्रो निरायुधः अब्रवीद् अभिसंतप्तः कृप-वाक्यम् अनुस्मरन्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अद्भुततमम् अद्भुततम pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
द्रोणपुत्रो द्रोणपुत्र pos=n,g=m,c=1,n=s
निरायुधः निरायुध pos=a,g=m,c=1,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
अभिसंतप्तः अभिसंतप् pos=va,g=m,c=1,n=s,f=part
कृप कृप pos=n,comp=y
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अनुस्मरन् अनुस्मृ pos=va,g=m,c=1,n=s,f=part