Original

ततः सर्वायुधाभावे वीक्षमाणस्ततस्ततः ।अपश्यत्कृतमाकाशमनाकाशं जनार्दनैः ॥ १७ ॥

Segmented

ततः सर्व-आयुध-अभावे वीक्षमाणः ततस् ततस् अपश्यत् कृतम् आकाशम् अनाकाशम् जनार्दनैः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सर्व सर्व pos=n,comp=y
आयुध आयुध pos=n,comp=y
अभावे अभाव pos=n,g=m,c=7,n=s
वीक्षमाणः वीक्ष् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
ततस् ततस् pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
आकाशम् आकाश pos=n,g=n,c=2,n=s
अनाकाशम् अनाकाश pos=a,g=n,c=2,n=s
जनार्दनैः जनार्दन pos=n,g=m,c=3,n=p