Original

ततः स कुपितो द्रौणिरिन्द्रकेतुनिभां गदाम् ।ज्वलन्तीं प्राहिणोत्तस्मै भूतं तामपि चाग्रसत् ॥ १६ ॥

Segmented

ततः स कुपितो द्रौणिः इन्द्र-केतु-निभाम् गदाम् ज्वलन्तीम् प्राहिणोत् तस्मै भूतम् ताम् अपि च अग्रसत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
कुपितो कुप् pos=va,g=m,c=1,n=s,f=part
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
इन्द्र इन्द्र pos=n,comp=y
केतु केतु pos=n,comp=y
निभाम् निभ pos=a,g=f,c=2,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
ज्वलन्तीम् ज्वल् pos=va,g=f,c=2,n=s,f=part
प्राहिणोत् प्रहि pos=v,p=3,n=s,l=lan
तस्मै तद् pos=n,g=n,c=4,n=s
भूतम् भूत pos=n,g=n,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अपि अपि pos=i
pos=i
अग्रसत् ग्रस् pos=v,p=3,n=s,l=lan