Original

ततः खड्गवरं धीमान्भूताय प्राहिणोत्तदा ।स तदासाद्य भूतं वै विलयं तूलवद्ययौ ॥ १५ ॥

Segmented

ततः खड्ग-वरम् धीमान् भूताय प्राहिणोत् तदा स तत् आसाद्य भूतम् वै विलयम् तूल-वत् ययौ

Analysis

Word Lemma Parse
ततः ततस् pos=i
खड्ग खड्ग pos=n,comp=y
वरम् वर pos=n,g=m,c=2,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
भूताय भूत pos=n,g=m,c=4,n=s
प्राहिणोत् प्रहि pos=v,p=3,n=s,l=lan
तदा तदा pos=i
तद् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
भूतम् भूत pos=n,g=n,c=2,n=s
वै वै pos=i
विलयम् विलय pos=n,g=m,c=2,n=s
तूल तूल pos=n,comp=y
वत् वत् pos=i
ययौ या pos=v,p=3,n=s,l=lit