Original

सा तदाहत्य दीप्ताग्रा रथशक्तिरशीर्यत ।युगान्ते सूर्यमाहत्य महोल्केव दिवश्च्युता ॥ १३ ॥

Segmented

सा तदा आहत्य दीप्त-अग्रा रथ-शक्तिः अशीर्यत युग-अन्ते सूर्यम् आहत्य महा-उल्का इव दिवः च्युता

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तदा तदा pos=i
आहत्य आहन् pos=vi
दीप्त दीप् pos=va,comp=y,f=part
अग्रा अग्र pos=n,g=f,c=1,n=s
रथ रथ pos=n,comp=y
शक्तिः शक्ति pos=n,g=f,c=1,n=s
अशीर्यत शृ pos=v,p=3,n=s,l=lan
युग युग pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
आहत्य आहन् pos=vi
महा महत् pos=a,comp=y
उल्का उल्का pos=n,g=f,c=1,n=s
इव इव pos=i
दिवः दिव् pos=n,g=,c=5,n=s
च्युता च्यु pos=va,g=f,c=1,n=s,f=part