Original

अश्वत्थामा तु संप्रेक्ष्य ताञ्शरौघान्निरर्थकान् ।रथशक्तिं मुमोचास्मै दीप्तामग्निशिखामिव ॥ १२ ॥

Segmented

अश्वत्थामा तु सम्प्रेक्ष्य ताञ् शर-ओघान् निरर्थकान् रथ-शक्तिम् मुमोच अस्मै दीप्ताम् अग्नि-शिखाम् इव

Analysis

Word Lemma Parse
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
तु तु pos=i
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
ताञ् तद् pos=n,g=m,c=2,n=p
शर शर pos=n,comp=y
ओघान् ओघ pos=n,g=m,c=2,n=p
निरर्थकान् निरर्थक pos=a,g=m,c=2,n=p
रथ रथ pos=n,comp=y
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
अस्मै इदम् pos=n,g=m,c=4,n=s
दीप्ताम् दीप् pos=va,g=f,c=2,n=s,f=part
अग्नि अग्नि pos=n,comp=y
शिखाम् शिखा pos=n,g=f,c=2,n=s
इव इव pos=i