Original

द्रौणिमुक्ताञ्शरांस्तांस्तु तद्भूतं महदग्रसत् ।उदधेरिव वार्योघान्पावको वडवामुखः ॥ ११ ॥

Segmented

द्रौणि उक्तान् शरान् तान् तु तद् भूतम् महद् अग्रसत् उदधेः इव वारि-ओघान् पावको वडवामुखः

Analysis

Word Lemma Parse
द्रौणि द्रौणि pos=n,g=m,c=2,n=s
उक्तान् वच् pos=va,g=m,c=2,n=p,f=part
शरान् शर pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
तद् तद् pos=n,g=n,c=1,n=s
भूतम् भूत pos=n,g=n,c=1,n=s
महद् महत् pos=a,g=n,c=1,n=s
अग्रसत् ग्रस् pos=v,p=3,n=s,l=lan
उदधेः उदधि pos=n,g=m,c=6,n=s
इव इव pos=i
वारि वारि pos=n,comp=y
ओघान् ओघ pos=n,g=m,c=2,n=p
पावको पावक pos=n,g=m,c=1,n=s
वडवामुखः वडबामुख pos=n,g=m,c=1,n=s