Original

तदत्यद्भुतमालोक्य भूतं लोकभयंकरम् ।द्रौणिरव्यथितो दिव्यैरस्त्रवर्षैरवाकिरत् ॥ १० ॥

Segmented

तद् अति अद्भुतम् आलोक्य भूतम् लोक-भयंकरम् द्रौणिः अ व्यथितः दिव्यैः अस्त्र-वर्षैः अवाकिरत्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अति अति pos=i
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s
आलोक्य आलोकय् pos=vi
भूतम् भूत pos=n,g=n,c=2,n=s
लोक लोक pos=n,comp=y
भयंकरम् भयंकर pos=a,g=n,c=2,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
pos=i
व्यथितः व्यथ् pos=va,g=m,c=1,n=s,f=part
दिव्यैः दिव्य pos=a,g=m,c=3,n=p
अस्त्र अस्त्र pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan