Original

ते वयं परिविश्रान्ता विनिद्रा विगतज्वराः ।प्रभातायां रजन्यां वै निहनिष्याम शात्रवान् ॥ ९ ॥

Segmented

ते वयम् परिविश्रान्ता विनिद्रा विगत-ज्वराः प्रभातायाम् रजन्याम् वै निहनिष्याम शात्रवान्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
परिविश्रान्ता परिविश्रम् pos=va,g=m,c=1,n=p,f=part
विनिद्रा विनिद्र pos=a,g=m,c=1,n=p
विगत विगम् pos=va,comp=y,f=part
ज्वराः ज्वर pos=n,g=m,c=1,n=p
प्रभातायाम् प्रभा pos=va,g=f,c=7,n=s,f=part
रजन्याम् रजनी pos=n,g=f,c=7,n=s
वै वै pos=i
निहनिष्याम निहन् pos=v,p=1,n=p,l=lrn
शात्रवान् शात्रव pos=n,g=m,c=2,n=p