Original

कृपेण सहितं यान्तं युक्तं च कृतवर्मणा ।को द्रौणिं युधि संरब्धं योधयेदपि देवराट् ॥ ८ ॥

Segmented

कृपेण सहितम् यान्तम् युक्तम् च कृतवर्मणा को द्रौणिम् युधि संरब्धम् योधयेद् अपि देवराट्

Analysis

Word Lemma Parse
कृपेण कृप pos=n,g=m,c=3,n=s
सहितम् सहित pos=a,g=m,c=2,n=s
यान्तम् या pos=va,g=m,c=2,n=s,f=part
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
pos=i
कृतवर्मणा कृतवर्मन् pos=n,g=m,c=3,n=s
को pos=n,g=m,c=1,n=s
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s
संरब्धम् संरभ् pos=va,g=m,c=2,n=s,f=part
योधयेद् योधय् pos=v,p=3,n=s,l=vidhilin
अपि अपि pos=i
देवराट् देवराज् pos=n,g=m,c=1,n=s