Original

न हि त्वा रथिनां श्रेष्ठ प्रगृहीतवरायुधम् ।जेतुमुत्सहते कश्चिदपि देवेषु पावकिः ॥ ७ ॥

Segmented

न हि त्वा रथिनाम् श्रेष्ठ प्रगृहीत-वर-आयुधम् जेतुम् उत्सहते कश्चिद् अपि देवेषु पावकिः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
प्रगृहीत प्रग्रह् pos=va,comp=y,f=part
वर वर pos=a,comp=y
आयुधम् आयुध pos=n,g=m,c=2,n=s
जेतुम् जि pos=vi
उत्सहते उत्सह् pos=v,p=3,n=s,l=lat
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अपि अपि pos=i
देवेषु देव pos=n,g=m,c=7,n=p
पावकिः पावकि pos=n,g=m,c=1,n=s