Original

विश्रान्तश्च विनिद्रश्च स्वस्थचित्तश्च मानद ।समेत्य समरे शत्रून्वधिष्यसि न संशयः ॥ ६ ॥

Segmented

विश्रान्तः च विनिद्रः च स्वस्थ-चित्तः च मानद समेत्य समरे शत्रून् वधिष्यसि न संशयः

Analysis

Word Lemma Parse
विश्रान्तः विश्रम् pos=va,g=m,c=1,n=s,f=part
pos=i
विनिद्रः विनिद्र pos=a,g=m,c=1,n=s
pos=i
स्वस्थ स्वस्थ pos=a,comp=y
चित्तः चित्त pos=n,g=m,c=1,n=s
pos=i
मानद मानद pos=a,g=m,c=8,n=s
समेत्य समे pos=vi
समरे समर pos=n,g=n,c=7,n=s
शत्रून् शत्रु pos=n,g=m,c=2,n=p
वधिष्यसि वध् pos=v,p=2,n=s,l=lrt
pos=i
संशयः संशय pos=n,g=m,c=1,n=s