Original

शक्तस्त्वमसि विक्रान्तुं विश्रमस्व निशामिमाम् ।चिरं ते जाग्रतस्तात स्वप तावन्निशामिमाम् ॥ ५ ॥

Segmented

शक्तः त्वम् असि विक्रान्तुम् विश्रमस्व निशाम् इमाम् चिरम् ते जाग्रतः तात स्वप तावत् निशाम् इमाम्

Analysis

Word Lemma Parse
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
विक्रान्तुम् विक्रम् pos=vi
विश्रमस्व विश्रम् pos=v,p=2,n=s,l=lot
निशाम् निशा pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
चिरम् चिरम् pos=i
ते त्वद् pos=n,g=,c=6,n=s
जाग्रतः जागृ pos=va,g=m,c=6,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
स्वप स्वप् pos=v,p=2,n=s,l=lot
तावत् तावत् pos=i
निशाम् निशा pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s