Original

आवाभ्यां सहितः शत्रूञ्श्वोऽसि हन्ता समागमे ।विक्रम्य रथिनां श्रेष्ठ पाञ्चालान्सपदानुगान् ॥ ४ ॥

Segmented

आवाभ्याम् सहितः शत्रूञ् श्वो ऽसि हन्ता समागमे विक्रम्य रथिनाम् श्रेष्ठ पाञ्चालान् स पदानुगान्

Analysis

Word Lemma Parse
आवाभ्याम् मद् pos=n,g=,c=3,n=d
सहितः सहित pos=a,g=m,c=1,n=s
शत्रूञ् शत्रु pos=n,g=m,c=2,n=p
श्वो श्वस् pos=i
ऽसि अस् pos=v,p=2,n=s,l=lat
हन्ता हन् pos=v,p=3,n=s,l=lrt
समागमे समागम pos=n,g=m,c=7,n=s
विक्रम्य विक्रम् pos=vi
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
pos=i
पदानुगान् पदानुग pos=a,g=m,c=2,n=p