Original

अहं तु कदनं कृत्वा शत्रूणामद्य सौप्तिके ।ततो विश्रमिता चैव स्वप्ता च विगतज्वरः ॥ ३३ ॥

Segmented

अहम् तु कदनम् कृत्वा शत्रूणाम् अद्य सौप्तिके ततो विश्रमिता च एव स्वप्ता च विगत-ज्वरः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
तु तु pos=i
कदनम् कदन pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
अद्य अद्य pos=i
सौप्तिके सौप्तिक pos=n,g=n,c=7,n=s
ततो ततस् pos=i
विश्रमिता विश्रम् pos=v,p=3,n=s,l=lrt
pos=i
एव एव pos=i
स्वप्ता स्वप् pos=v,p=3,n=s,l=lrt
pos=i
विगत विगम् pos=va,comp=y,f=part
ज्वरः ज्वर pos=n,g=m,c=1,n=s