Original

न चास्मि शक्यः संयन्तुमस्मात्कार्यात्कथंचन ।न तं पश्यामि लोकेऽस्मिन्यो मां कार्यान्निवर्तयेत् ।इति मे निश्चिता बुद्धिरेषा साधुमता च मे ॥ ३१ ॥

Segmented

न च अस्मि शक्यः संयन्तुम् अस्मात् कार्यात् कथंचन न तम् पश्यामि लोके ऽस्मिन् यो माम् कार्यतः निवर्तयेत् इति मे निश्चिता बुद्धिः एषा साधु-मता च मे

Analysis

Word Lemma Parse
pos=i
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
शक्यः शक् pos=va,g=m,c=1,n=s,f=krtya
संयन्तुम् संयम् pos=vi
अस्मात् इदम् pos=n,g=n,c=5,n=s
कार्यात् कार्य pos=n,g=n,c=5,n=s
कथंचन कथंचन pos=i
pos=i
तम् तद् pos=n,g=m,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
कार्यतः कार्य pos=n,g=n,c=5,n=s
निवर्तयेत् निवर्तय् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
निश्चिता निश्चि pos=va,g=f,c=1,n=s,f=part
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
साधु साधु pos=a,comp=y
मता मन् pos=va,g=f,c=1,n=s,f=part
pos=i
मे मद् pos=n,g=,c=6,n=s