Original

वासुदेवार्जुनाभ्यां हि तानहं परिरक्षितान् ।अविषह्यतमान्मन्ये महेन्द्रेणापि मातुल ॥ ३० ॥

Segmented

वासुदेव-अर्जुनाभ्याम् हि तान् अहम् परिरक्षितान् अविषह्यतमान् मन्ये महा-इन्द्रेण अपि मातुल

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,comp=y
अर्जुनाभ्याम् अर्जुन pos=n,g=m,c=3,n=d
हि हि pos=i
तान् तद् pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
परिरक्षितान् परिरक्ष् pos=va,g=m,c=2,n=p,f=part
अविषह्यतमान् अविषह्यतम pos=a,g=m,c=2,n=p
मन्ये मन् pos=v,p=1,n=s,l=lat
महा महत् pos=a,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
अपि अपि pos=i
मातुल मातुल pos=n,g=m,c=8,n=s